Original

तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः ।उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥ ५ ॥

Segmented

तद् दृष्ट्वा व्यथनम् कर्म कुम्भकर्णस्य रक्षसः उदक्रोशन् परित्रस्तास् तार-प्रभृतयः तदा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्यथनम् व्यथन pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
परित्रस्तास् परित्रस् pos=va,g=m,c=1,n=p,f=part
तार तार pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
तदा तदा pos=i