Original

स ताड्यमानः प्रहसन्भक्षयामास वानरान् ।पनसं च गवाक्षं च वज्रबाहुं च वानरम् ॥ ४ ॥

Segmented

स ताड्यमानः प्रहसन् भक्षयामास वानरान् पनसम् च गवाक्षम् च वज्रबाहुम् च वानरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताड्यमानः ताडय् pos=va,g=m,c=1,n=s,f=part
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p
पनसम् पनस pos=n,g=m,c=2,n=s
pos=i
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
pos=i
वज्रबाहुम् वज्रबाहु pos=n,g=m,c=2,n=s
pos=i
वानरम् वानर pos=n,g=m,c=2,n=s