Original

बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः ।नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् ॥ ३ ॥

Segmented

बहुधा युध्यमानास् ते युद्ध-मार्गैः प्लवंगमाः नाना प्रहरणैः भीमम् राक्षस-इन्द्रम् अताडयन्

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
युध्यमानास् युध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
मार्गैः मार्ग pos=n,g=m,c=3,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
भीमम् भीम pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अताडयन् ताडय् pos=v,p=3,n=p,l=lan