Original

अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः ।अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥ २४ ॥

Segmented

अथ अद्रि-शृङ्गम् आदाय हनूमान् मारुतात्मजः अभिद्रुत्य आददे प्राणान् वज्रवेगस्य रक्षसः

Analysis

Word Lemma Parse
अथ अथ pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
अभिद्रुत्य अभिद्रु pos=vi
आददे आदा pos=v,p=3,n=s,l=lit
प्राणान् प्राण pos=n,g=m,c=2,n=p
वज्रवेगस्य वज्रवेग pos=n,g=m,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s