Original

महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत ।तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम् ॥ २२ ॥

Segmented

महता शर-वर्षेण राक्षसौ सो ऽभ्यवर्षत तौ च अपि वीरौ संक्रुद्धौ उभौ तौ समवर्षताम्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
समवर्षताम् संवृष् pos=v,p=3,n=d,l=lan