Original

ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् ।दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः ॥ २१ ॥

Segmented

ततः सु तुमुलम् युद्धम् अभवन् लोम-हर्षणम् दूषण-अनुजयोः पार्थ लक्ष्मणस्य च धीमतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
दूषण दूषण pos=n,comp=y
अनुजयोः अनुज pos=n,g=m,c=6,n=d
पार्थ पार्थ pos=n,g=m,c=8,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s