Original

तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ ।प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥ २० ॥

Segmented

तौ आद्रु संक्रुद्धौ वज्रवेग-प्रमाथिनः प्रतिजग्राह सौमित्रिः विनद्य उभौ पतत्रिभिः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
आद्रु आद्रु pos=va,g=m,c=2,n=d,f=part
संक्रुद्धौ संक्रुध् pos=va,g=m,c=2,n=d,f=part
वज्रवेग वज्रवेग pos=n,comp=y
प्रमाथिनः प्रमाथिन् pos=n,g=m,c=1,n=d
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
विनद्य विनद् pos=vi
उभौ उभ् pos=n,g=m,c=2,n=d
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p