Original

तमभ्येत्याशु हरयः परिवार्य समन्ततः ।अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ।करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥ २ ॥

Segmented

तम् अभ्येति आशु हरयः परिवार्य समन्ततः अभ्यघ्नन् च महा-कायैः बहुभिः जगतीरुहैः करजैः अतुदन् च अन्ये विहाय भयम् उत्तमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
आशु आशु pos=a,g=n,c=2,n=s
हरयः हरि pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i
अभ्यघ्नन् अभिहन् pos=v,p=3,n=p,l=lan
pos=i
महा महत् pos=a,comp=y
कायैः काय pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
जगतीरुहैः जगतीरुह pos=n,g=m,c=3,n=p
करजैः करज pos=n,g=m,c=3,n=p
अतुदन् तुद् pos=v,p=3,n=p,l=lan
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विहाय विहा pos=vi
भयम् भय pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s