Original

तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ ।अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् ॥ १९ ॥

Segmented

तथा तान् द्रवतो योधान् दृष्ट्वा तौ दूषण-अनुजौ अवस्थाप्य अथ सौमित्रिम् संक्रुद्धौ अभ्यधावताम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तान् तद् pos=n,g=m,c=2,n=p
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
योधान् योध pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
दूषण दूषण pos=n,comp=y
अनुजौ अनुज pos=n,g=m,c=2,n=d
अवस्थाप्य अवस्थापय् pos=vi
अथ अथ pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan