Original

तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् ।गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥ १८ ॥

Segmented

तम् दृष्ट्वा वृत्र-संकाशम् कुम्भकर्णम् तरस्विनम् गतासुम् पतितम् भूमौ राक्षसाः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वृत्र वृत्र pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
तरस्विनम् तरस्विन् pos=a,g=m,c=2,n=s
गतासुम् गतासु pos=a,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s