Original

स पपात महावीर्यो दिव्यास्त्राभिहतो रणे ।महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥ १७ ॥

Segmented

स पपात महा-वीर्यः दिव्य-अस्त्र-अभिहतः रणे महा-अशनि-विनिर्दग्धः पादपो ऽङ्कुरवान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
अशनि अशनि pos=n,comp=y
विनिर्दग्धः विनिर्दह् pos=va,g=m,c=1,n=s,f=part
पादपो पादप pos=n,g=m,c=1,n=s
ऽङ्कुरवान् अङ्कुरवत् pos=a,g=m,c=1,n=s
इव इव pos=i