Original

स बभूवातिकायश्च बहुपादशिरोभुजः ।तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् ॥ १६ ॥

Segmented

स बभूव अतिकायः च बहु-पाद-शिरः-भुजः तम् ब्रह्मास्त्रेण सौमित्रिः ददाह अद्रि-चय-उपमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अतिकायः अतिकाय pos=a,g=m,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
पाद पाद pos=n,comp=y
शिरः शिरस् pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
अद्रि अद्रि pos=n,comp=y
चय चय pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s