Original

तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ ।चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥ १४ ॥

Segmented

तस्य अभिद्रु तूर्णम् क्षुराभ्याम् उच्छ्रितौ करौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिद्रु अभिद्रु pos=va,g=m,c=6,n=s,f=part
तूर्णम् तूर्णम् pos=i
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
उच्छ्रितौ उच्छ्रि pos=va,g=m,c=2,n=d,f=part
करौ कर pos=n,g=m,c=2,n=d