Original

तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् ।कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ।अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥ १३ ॥

Segmented

तथा स भिन्न-हृदयः समुत्सृज्य कपीश्वरम् कुम्भकर्णो महा-इष्वासः प्रगृहीत-शिला-आयुधः अभिदुद्राव सौमित्रिम् उद्यम्य महतीम् शिलाम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
समुत्सृज्य समुत्सृज् pos=vi
कपीश्वरम् कपीश्वर pos=n,g=m,c=2,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शिला शिला pos=n,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s