Original

स तस्य देहावरणं भित्त्वा देहं च सायकः ।जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥ १२ ॥

Segmented

स तस्य देह-आवरणम् भित्त्वा देहम् च सायकः जगाम दारयन् भूमिम् रुधिरेण समुक्षितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देह देह pos=n,comp=y
आवरणम् आवरण pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
pos=i
सायकः सायक pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
दारयन् दारय् pos=va,g=m,c=1,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part