Original

सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् ।प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥ ११ ॥

Segmented

सो ऽभिपत्य महा-वेगम् रुक्म-पुङ्खम् महा-शरम् प्राहिणोत् कुम्भकर्णाय लक्ष्मणः पर-वीर-हा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिपत्य अभिपत् pos=vi
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शरम् शर pos=n,g=m,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
कुम्भकर्णाय कुम्भकर्ण pos=n,g=m,c=4,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s