Original

ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा ।अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥ १० ॥

Segmented

ह्रियमाणम् तु सुग्रीवम् कुम्भकर्णेन रक्षसा अवेक्ष्य अभ्यद्रवत् वीरः सौमित्रिः मित्र-नन्दनः

Analysis

Word Lemma Parse
ह्रियमाणम् हृ pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
कुम्भकर्णेन कुम्भकर्ण pos=n,g=m,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अवेक्ष्य अवेक्ष् pos=vi
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
वीरः वीर pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s