Original

मार्कण्डेय उवाच ।ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः ।अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततो विनिर्याय पुरात् कुम्भकर्णः सहानुगः अपश्यत् कपि-सैन्यम् तत् जितकाशिन्-अग्रतस् स्थितम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विनिर्याय विनिर्या pos=vi
पुरात् पुर pos=n,g=n,c=5,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
सहानुगः सहानुग pos=a,g=m,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
कपि कपि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
जितकाशिन् जितकाशिन् pos=a,comp=y
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part