Original

ततः शब्दो महानासीत्तुमुलो लोमहर्षणः ।रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ ९ ॥

Segmented

ततः शब्दो महान् आसीत् तुमुलो लोम-हर्षणः राम-रावण-सैन्यानाम् अन्योन्यम् अभिधावताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलो तुमुल pos=a,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
राम राम pos=n,comp=y
रावण रावण pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part