Original

तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् ।वेगेन महता राजन्संन्यवर्तन्त सर्वशः ॥ ८ ॥

Segmented

तम् दृष्ट्वा अवस्थितम् संख्ये हरयः पवनात्मजम् वेगेन महता राजन् संन्यवर्तन्त सर्वशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
हरयः हरि pos=n,g=m,c=1,n=p
पवनात्मजम् पवनात्मज pos=n,g=m,c=2,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i