Original

ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान् ।निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः ॥ ७ ॥

Segmented

ततस् तान् सहसा दीर्णान् दृष्ट्वा वानर-पुंगवान् निर्याय कपि-शार्दूलः हनूमान् पर्यवस्थितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
दीर्णान् दृ pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
वानर वानर pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
निर्याय निर्या pos=vi
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
पर्यवस्थितः पर्यवस्था pos=va,g=m,c=1,n=s,f=part