Original

तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् ।दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः ॥ ६ ॥

Segmented

तस्य मेघ-उपमम् सैन्यम् आपतद् भीम-दर्शनम् दृष्ट्वा एव सहसा दीर्णा रणे वानर-पुंगवाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मेघ मेघ pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
आपतद् आपत् pos=va,g=n,c=2,n=s,f=part
भीम भीम pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
दीर्णा दृ pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p