Original

तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् ।अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥ ५ ॥

Segmented

तम् दृष्ट्वा निहतम् संख्ये प्रहस्तम् क्षणदा-चरम् अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
क्षणदा क्षणदा pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
धूम्राक्षो धूम्राक्ष pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
कपीन् कपि pos=n,g=m,c=2,n=p