Original

पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया ।हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः ॥ ४ ॥

Segmented

पतन्त्या स तया वेगाद् राक्षसो अशनि-नादया हृत-उत्तमाङ्गः ददृशे वात-रुग्णः इव द्रुमः

Analysis

Word Lemma Parse
पतन्त्या पत् pos=va,g=f,c=3,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
अशनि अशनि pos=n,comp=y
नादया नाद pos=n,g=f,c=3,n=s
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गः उत्तमाङ्ग pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s