Original

ततः प्रगृह्य विपुलां शतघण्टां विभीषणः ।अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति ॥ ३ ॥

Segmented

ततः प्रगृह्य विपुलाम् शतघण्टाम् विभीषणः महा-शक्तिम् चिक्षेप अस्य शिरः प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रगृह्य प्रग्रह् pos=vi
विपुलाम् विपुल pos=a,g=f,c=2,n=s
शतघण्टाम् शतघण्टा pos=n,g=f,c=2,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रति प्रति pos=i