Original

तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ ।कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥ २९ ॥

Segmented

तथा इति उक्त्वा तु तौ वीरौ रावणम् दूषण-अनुजौ कुम्भकर्णम् पुरस्कृत्य तूर्णम् निर्ययतुः पुरात्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
रावणम् रावण pos=n,g=m,c=2,n=s
दूषण दूषण pos=n,comp=y
अनुजौ अनुज pos=n,g=m,c=1,n=d
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
तूर्णम् तूर्णम् pos=i
निर्ययतुः निर्या pos=v,p=3,n=d,l=lit
पुरात् पुर pos=n,g=n,c=5,n=s