Original

इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् ।संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥ २८ ॥

Segmented

इति उक्त्वा राक्षस-पतिः कुम्भकर्णम् तरस्विनम् संदिदेश इतिकर्तव्ये वज्रवेग-प्रमाथिनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
राक्षस राक्षस pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
तरस्विनम् तरस्विन् pos=a,g=m,c=2,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
इतिकर्तव्ये इतिकर्तव्य pos=a,g=n,c=7,n=s
वज्रवेग वज्रवेग pos=n,comp=y
प्रमाथिनः प्रमाथिन् pos=n,g=m,c=2,n=d