Original

दूषणावरजौ चैव वज्रवेगप्रमाथिनौ ।तौ त्वां बलेन महता सहितावनुयास्यतः ॥ २७ ॥

Segmented

दूषण-अवरजौ च एव वज्रवेग-प्रमाथिनः तौ त्वाम् बलेन महता सहितौ अनुयास्यतः

Analysis

Word Lemma Parse
दूषण दूषण pos=n,comp=y
अवरजौ अवरज pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
वज्रवेग वज्रवेग pos=n,comp=y
प्रमाथिनः प्रमाथिन् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
त्वाम् त्वद् pos=n,g=,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
सहितौ सहित pos=a,g=m,c=1,n=d
अनुयास्यतः अनुया pos=v,p=3,n=d,l=lrt