Original

तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः ।तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन ॥ २५ ॥

Segmented

तेन च एव प्रहस्त-आदिः महान् नः स्व-जनः हतः तस्य न अन्यः निहन्ता अस्ति त्वद् ऋते शत्रु-कर्शनैः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
प्रहस्त प्रहस्त pos=n,comp=y
आदिः आदि pos=n,g=m,c=1,n=s
महान् महन्त् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
निहन्ता निहन् pos=v,p=3,n=s,l=lrt
अस्ति अस् pos=v,p=3,n=s,l=lat
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s