Original

मया ह्यपहृता भार्या सीता नामास्य जानकी ।तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे ॥ २४ ॥

Segmented

मया हि अपहृता भार्या सीता नाम अस्य जानकी ताम् मोक्षयिषुः आयातः बद्ध्वा सेतुम् महा-अर्णवे

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
नाम नाम pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मोक्षयिषुः मोक्षयिषु pos=a,g=m,c=1,n=s
आयातः आया pos=va,g=m,c=1,n=s,f=part
बद्ध्वा बन्ध् pos=vi
सेतुम् सेतु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s