Original

एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह ।अवमन्येह नः सर्वान्करोति कदनं महत् ॥ २३ ॥

Segmented

एष तीर्त्वा अर्णवम् रामः सेतुना हरिभिः सह अवमन्य इह नः सर्वान् करोति कदनम् महत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तीर्त्वा तृ pos=vi
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सेतुना सेतु pos=n,g=m,c=3,n=s
हरिभिः हरि pos=n,g=m,c=3,n=p
सह सह pos=i
अवमन्य अवमन् pos=vi
इह इह pos=i
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
करोति कृ pos=v,p=3,n=s,l=lat
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s