Original

धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी ।य इमं दारुणं कालं न जानीषे महाभयम् ॥ २२ ॥

Segmented

धन्यो ऽसि यस्य ते निद्रा कुम्भकर्णैः इयम् ईदृशी य इमम् दारुणम् कालम् न जानीषे महा-भयम्

Analysis

Word Lemma Parse
धन्यो धन्य pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
कुम्भकर्णैः कुम्भकर्ण pos=n,g=m,c=8,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
भयम् भय pos=n,g=m,c=2,n=s