Original

प्रबोध्य महता चैनं यत्नेनागतसाध्वसः ।स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ।ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥ २१ ॥

Segmented

प्रबोध्य महता च एनम् यत्नेन आगत-साध्वसः स्वस्थम् आसीनम् अव्यग्रम् विनिद्रम् राक्षस-अधिपः ततो ऽब्रवीद् दशग्रीवः कुम्भकर्णम् महा-बलम्

Analysis

Word Lemma Parse
प्रबोध्य प्रबुध् pos=va,g=m,c=8,n=s,f=krtya
महता महत् pos=a,g=m,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
आगत आगम् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s
स्वस्थम् स्वस्थ pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
विनिद्रम् विनिद्र pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s