Original

इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः ।शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥ २० ॥

Segmented

इति एवम् उक्त्वा विविधैः वादित्रैः सु महा-स्वनैः शयानम् अति निद्रालुम् कुम्भकर्णम् अबोधयत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
विविधैः विविध pos=a,g=n,c=3,n=p
वादित्रैः वादित्र pos=n,g=n,c=3,n=p
सु सु pos=i
महा महत् pos=a,comp=y
स्वनैः स्वन pos=n,g=n,c=3,n=p
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अति अति pos=i
निद्रालुम् निद्रालु pos=a,g=m,c=2,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
अबोधयत् बोधय् pos=v,p=3,n=s,l=lan