Original

स तयाभिहतो धीमान्गदया भीमवेगया ।नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥ २ ॥

Segmented

स तया अभिहतः धीमान् गदया भीम-वेगया न अकम्पत महा-बाहुः हिमवान् इव सुस्थिरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
भीम भीम pos=a,comp=y
वेगया वेग pos=n,g=f,c=3,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
सुस्थिरः सुस्थिर pos=a,g=m,c=1,n=s