Original

सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् ।उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥ १९ ॥

Segmented

सु दीर्घम् इव निःश्वस्य समुत्पत्य वरासनात् उवाच कुम्भकर्णस्य कर्म-कालः ऽयम् आगतः

Analysis

Word Lemma Parse
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
इव इव pos=i
निःश्वस्य निःश्वस् pos=vi
समुत्पत्य समुत्पत् pos=vi
वरासनात् वरासन pos=n,g=n,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part