Original

श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि ।धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ॥ १८ ॥

Segmented

श्रुत्वा तु रावणः तेभ्यः प्रहस्तम् निहतम् युधि धूम्राक्षम् च महा-इष्वासम् स सैन्यम् वानर-ऋषभैः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
रावणः रावण pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=5,n=p
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p