Original

तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः ।सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥ १७ ॥

Segmented

ते ऽभिपत्य पुरम् भग्ना हत-शेषाः निशाचराः सर्वम् राज्ञे यथावृत्तम् रावणाय न्यवेदयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिपत्य अभिपत् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
रावणाय रावण pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan