Original

ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः ।राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् ॥ १६ ॥

Segmented

ते वध्यमाना बलिभिः हरिभिः जित-काशिन् राक्षसा भग्न-संकल्पाः लङ्काम् अभ्यपतन् भयात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
बलिभिः बलिन् pos=a,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभ्यपतन् अभिपत् pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s