Original

ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् ।हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् ॥ १५ ॥

Segmented

ततस् तम् निहतम् दृष्ट्वा धूम्राक्षम् राक्षस-उत्तमम् हरयो जात-विस्रम्भाः जघ्नुः अभ्येत्य सैनिकान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
हरयो हरि pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
विस्रम्भाः विस्रम्भ pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
अभ्येत्य अभ्ये pos=vi
सैनिकान् सैनिक pos=n,g=m,c=2,n=p