Original

ततस्तमतिकायेन साश्वं सरथसारथिम् ।धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः ॥ १४ ॥

Segmented

ततस् तम् अतिकायेन स अश्वम् स रथ-सारथिम् धूम्राक्षम् अवधीद् धीमान् हनूमान् मारुतात्मजः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अतिकायेन अतिकाय pos=n,g=m,c=3,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
सारथिम् सारथि pos=n,g=m,c=2,n=s
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
अवधीद् वध् pos=v,p=3,n=s,l=lun
धीमान् धीमत् pos=a,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s