Original

गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् ।कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः ॥ १३ ॥

Segmented

गदाभिः परिघैः च एव राक्षसो जघ्निवान् कपिम् कपिः च जघ्निवान् रक्षः सस्कन्ध-विटपैः द्रुमैः

Analysis

Word Lemma Parse
गदाभिः गदा pos=n,g=f,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
कपिम् कपि pos=n,g=m,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
pos=i
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
रक्षः रक्षस् pos=n,g=n,c=2,n=s
सस्कन्ध सस्कन्ध pos=a,comp=y
विटपैः विटप pos=n,g=m,c=3,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p