Original

तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः ।जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव ॥ १२ ॥

Segmented

तयोः युद्धम् अभूद् घोरम् हरि-राक्षस-वीरयोः जिगीषतोः युधा अन्योन्यम् इन्द्र-प्रह्लादयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
घोरम् घोर pos=a,g=n,c=1,n=s
हरि हरि pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
वीरयोः वीर pos=n,g=m,c=6,n=d
जिगीषतोः जिगीष् pos=va,g=m,c=6,n=d,f=part
युधा युध् pos=n,g=f,c=3,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
प्रह्लादयोः प्रह्लाद pos=n,g=m,c=6,n=d
इव इव pos=i