Original

तं राक्षसमहामात्रमापतन्तं सपत्नजित् ।तरसा प्रतिजग्राह हनूमान्पवनात्मजः ॥ ११ ॥

Segmented

तम् राक्षस-महामात्रम् आपतन्तम् सपत्नजित् तरसा प्रतिजग्राह हनूमान् पवनात्मजः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
महामात्रम् महामात्र pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सपत्नजित् सपत्नजित् pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s