Original

तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे ।धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥ १० ॥

Segmented

तस्मिन् प्रवृत्ते संग्रामे घोरे रुधिर-कर्दमे धूम्राक्षः कपि-सैन्यम् तद् द्रावयामास पत्त्रिभिः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
कर्दमे कर्दम pos=a,g=m,c=7,n=s
धूम्राक्षः धूम्राक्ष pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
द्रावयामास द्रावय् pos=v,p=3,n=s,l=lit
पत्त्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p