Original

मार्कण्डेय उवाच ।ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् ।गदया ताडयामास विनद्य रणकर्कशः ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् गदया ताडयामास विनद्य रण-कर्कशः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
समभ्येत्य समभ्ये pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
गदया गदा pos=n,g=f,c=3,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
विनद्य विनद् pos=vi
रण रण pos=n,comp=y
कर्कशः कर्कश pos=a,g=m,c=1,n=s