Original

इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥ ९ ॥

Segmented

इदम् तु वचनम् पार्थ शृणु एकाग्र-मनाः मम भ्रातृभिः सह कौन्तेय यत् त्वाम् वक्ष्यामि कौरव

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कौरव कौरव pos=n,g=m,c=8,n=s