Original

चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥ ७ ॥

Segmented

चरन्ति धर्मम् पुण्ये ऽस्मिंस् त्वया गुप्ता धृत-व्रताः भृगवो ऽङ्गिरसः च एव वासिष्ठाः काश्यपैः सह

Analysis

Word Lemma Parse
चरन्ति चर् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
ऽस्मिंस् इदम् pos=n,g=n,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्ता गुप् pos=va,g=m,c=1,n=p,f=part
धृत धृ pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
भृगवो भृगु pos=n,g=m,c=1,n=p
ऽङ्गिरसः अङ्गिरस् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वासिष्ठाः वासिष्ठ pos=a,g=m,c=1,n=p
काश्यपैः काश्यप pos=a,g=m,c=3,n=p
सह सह pos=i