Original

ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् ।संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥ ४ ॥

Segmented

ज्या-घोषः पाण्डवेयानाम् ब्रह्मघोषः च धीमताम् संसृष्टम् ब्रह्मणा क्षत्रम् भूय एव व्यरोचत

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
ब्रह्मघोषः ब्रह्मघोष pos=n,g=m,c=1,n=s
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p
संसृष्टम् संसृज् pos=va,g=n,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
भूय भूयस् pos=i
एव एव pos=i
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan