Original

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥ २५ ॥

Segmented

एते च अन्ये च बहवो ब्राह्मणाः संशित-व्रताः अजात-शत्रुम् आनर्चुः पुरंदरम् इव ऋषयः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
इव इव pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p